Declension table of ?upadagdhā

Deva

FeminineSingularDualPlural
Nominativeupadagdhā upadagdhe upadagdhāḥ
Vocativeupadagdhe upadagdhe upadagdhāḥ
Accusativeupadagdhām upadagdhe upadagdhāḥ
Instrumentalupadagdhayā upadagdhābhyām upadagdhābhiḥ
Dativeupadagdhāyai upadagdhābhyām upadagdhābhyaḥ
Ablativeupadagdhāyāḥ upadagdhābhyām upadagdhābhyaḥ
Genitiveupadagdhāyāḥ upadagdhayoḥ upadagdhānām
Locativeupadagdhāyām upadagdhayoḥ upadagdhāsu

Adverb -upadagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria