Declension table of ?upadagdha

Deva

NeuterSingularDualPlural
Nominativeupadagdham upadagdhe upadagdhāni
Vocativeupadagdha upadagdhe upadagdhāni
Accusativeupadagdham upadagdhe upadagdhāni
Instrumentalupadagdhena upadagdhābhyām upadagdhaiḥ
Dativeupadagdhāya upadagdhābhyām upadagdhebhyaḥ
Ablativeupadagdhāt upadagdhābhyām upadagdhebhyaḥ
Genitiveupadagdhasya upadagdhayoḥ upadagdhānām
Locativeupadagdhe upadagdhayoḥ upadagdheṣu

Compound upadagdha -

Adverb -upadagdham -upadagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria