Declension table of ?upadadhi

Deva

NeuterSingularDualPlural
Nominativeupadadhi upadadhinī upadadhīni
Vocativeupadadhi upadadhinī upadadhīni
Accusativeupadadhi upadadhinī upadadhīni
Instrumentalupadadhinā upadadhibhyām upadadhibhiḥ
Dativeupadadhine upadadhibhyām upadadhibhyaḥ
Ablativeupadadhinaḥ upadadhibhyām upadadhibhyaḥ
Genitiveupadadhinaḥ upadadhinoḥ upadadhīnām
Locativeupadadhini upadadhinoḥ upadadhiṣu

Compound upadadhi -

Adverb -upadadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria