Declension table of ?upadadhi

Deva

MasculineSingularDualPlural
Nominativeupadadhiḥ upadadhī upadadhayaḥ
Vocativeupadadhe upadadhī upadadhayaḥ
Accusativeupadadhim upadadhī upadadhīn
Instrumentalupadadhinā upadadhibhyām upadadhibhiḥ
Dativeupadadhaye upadadhibhyām upadadhibhyaḥ
Ablativeupadadheḥ upadadhibhyām upadadhibhyaḥ
Genitiveupadadheḥ upadadhyoḥ upadadhīnām
Locativeupadadhau upadadhyoḥ upadadhiṣu

Compound upadadhi -

Adverb -upadadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria