Declension table of ?upadātavya

Deva

MasculineSingularDualPlural
Nominativeupadātavyaḥ upadātavyau upadātavyāḥ
Vocativeupadātavya upadātavyau upadātavyāḥ
Accusativeupadātavyam upadātavyau upadātavyān
Instrumentalupadātavyena upadātavyābhyām upadātavyaiḥ upadātavyebhiḥ
Dativeupadātavyāya upadātavyābhyām upadātavyebhyaḥ
Ablativeupadātavyāt upadātavyābhyām upadātavyebhyaḥ
Genitiveupadātavyasya upadātavyayoḥ upadātavyānām
Locativeupadātavye upadātavyayoḥ upadātavyeṣu

Compound upadātavya -

Adverb -upadātavyam -upadātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria