Declension table of ?upadātṛ

Deva

NeuterSingularDualPlural
Nominativeupadātṛ upadātṛṇī upadātṝṇi
Vocativeupadātṛ upadātṛṇī upadātṝṇi
Accusativeupadātṛ upadātṛṇī upadātṝṇi
Instrumentalupadātṛṇā upadātṛbhyām upadātṛbhiḥ
Dativeupadātṛṇe upadātṛbhyām upadātṛbhyaḥ
Ablativeupadātṛṇaḥ upadātṛbhyām upadātṛbhyaḥ
Genitiveupadātṛṇaḥ upadātṛṇoḥ upadātṝṇām
Locativeupadātṛṇi upadātṛṇoḥ upadātṛṣu

Compound upadātṛ -

Adverb -upadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria