Declension table of ?upadātṛ

Deva

MasculineSingularDualPlural
Nominativeupadātā upadātārau upadātāraḥ
Vocativeupadātaḥ upadātārau upadātāraḥ
Accusativeupadātāram upadātārau upadātṝn
Instrumentalupadātrā upadātṛbhyām upadātṛbhiḥ
Dativeupadātre upadātṛbhyām upadātṛbhyaḥ
Ablativeupadātuḥ upadātṛbhyām upadātṛbhyaḥ
Genitiveupadātuḥ upadātroḥ upadātṝṇām
Locativeupadātari upadātroḥ upadātṛṣu

Compound upadātṛ -

Adverb -upadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria