Declension table of ?upadāsukā

Deva

FeminineSingularDualPlural
Nominativeupadāsukā upadāsuke upadāsukāḥ
Vocativeupadāsuke upadāsuke upadāsukāḥ
Accusativeupadāsukām upadāsuke upadāsukāḥ
Instrumentalupadāsukayā upadāsukābhyām upadāsukābhiḥ
Dativeupadāsukāyai upadāsukābhyām upadāsukābhyaḥ
Ablativeupadāsukāyāḥ upadāsukābhyām upadāsukābhyaḥ
Genitiveupadāsukāyāḥ upadāsukayoḥ upadāsukānām
Locativeupadāsukāyām upadāsukayoḥ upadāsukāsu

Adverb -upadāsukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria