Declension table of ?upadāsa

Deva

MasculineSingularDualPlural
Nominativeupadāsaḥ upadāsau upadāsāḥ
Vocativeupadāsa upadāsau upadāsāḥ
Accusativeupadāsam upadāsau upadāsān
Instrumentalupadāsena upadāsābhyām upadāsaiḥ upadāsebhiḥ
Dativeupadāsāya upadāsābhyām upadāsebhyaḥ
Ablativeupadāsāt upadāsābhyām upadāsebhyaḥ
Genitiveupadāsasya upadāsayoḥ upadāsānām
Locativeupadāse upadāsayoḥ upadāseṣu

Compound upadāsa -

Adverb -upadāsam -upadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria