Declension table of ?upadānaka

Deva

NeuterSingularDualPlural
Nominativeupadānakam upadānake upadānakāni
Vocativeupadānaka upadānake upadānakāni
Accusativeupadānakam upadānake upadānakāni
Instrumentalupadānakena upadānakābhyām upadānakaiḥ
Dativeupadānakāya upadānakābhyām upadānakebhyaḥ
Ablativeupadānakāt upadānakābhyām upadānakebhyaḥ
Genitiveupadānakasya upadānakayoḥ upadānakānām
Locativeupadānake upadānakayoḥ upadānakeṣu

Compound upadānaka -

Adverb -upadānakam -upadānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria