Declension table of ?upadāna

Deva

NeuterSingularDualPlural
Nominativeupadānam upadāne upadānāni
Vocativeupadāna upadāne upadānāni
Accusativeupadānam upadāne upadānāni
Instrumentalupadānena upadānābhyām upadānaiḥ
Dativeupadānāya upadānābhyām upadānebhyaḥ
Ablativeupadānāt upadānābhyām upadānebhyaḥ
Genitiveupadānasya upadānayoḥ upadānānām
Locativeupadāne upadānayoḥ upadāneṣu

Compound upadāna -

Adverb -upadānam -upadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria