Declension table of ?upadaṃśin

Deva

NeuterSingularDualPlural
Nominativeupadaṃśi upadaṃśinī upadaṃśīni
Vocativeupadaṃśin upadaṃśi upadaṃśinī upadaṃśīni
Accusativeupadaṃśi upadaṃśinī upadaṃśīni
Instrumentalupadaṃśinā upadaṃśibhyām upadaṃśibhiḥ
Dativeupadaṃśine upadaṃśibhyām upadaṃśibhyaḥ
Ablativeupadaṃśinaḥ upadaṃśibhyām upadaṃśibhyaḥ
Genitiveupadaṃśinaḥ upadaṃśinoḥ upadaṃśinām
Locativeupadaṃśini upadaṃśinoḥ upadaṃśiṣu

Compound upadaṃśi -

Adverb -upadaṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria