Declension table of ?upadaṃśin

Deva

MasculineSingularDualPlural
Nominativeupadaṃśī upadaṃśinau upadaṃśinaḥ
Vocativeupadaṃśin upadaṃśinau upadaṃśinaḥ
Accusativeupadaṃśinam upadaṃśinau upadaṃśinaḥ
Instrumentalupadaṃśinā upadaṃśibhyām upadaṃśibhiḥ
Dativeupadaṃśine upadaṃśibhyām upadaṃśibhyaḥ
Ablativeupadaṃśinaḥ upadaṃśibhyām upadaṃśibhyaḥ
Genitiveupadaṃśinaḥ upadaṃśinoḥ upadaṃśinām
Locativeupadaṃśini upadaṃśinoḥ upadaṃśiṣu

Compound upadaṃśi -

Adverb -upadaṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria