Declension table of ?upacikīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativeupacikīrṣu_ā upacikīrṣu_e upacikīrṣu_āḥ
Vocativeupacikīrṣu_e upacikīrṣu_e upacikīrṣu_āḥ
Accusativeupacikīrṣu_ām upacikīrṣu_e upacikīrṣu_āḥ
Instrumentalupacikīrṣu_ayā upacikīrṣu_ābhyām upacikīrṣu_ābhiḥ
Dativeupacikīrṣu_āyai upacikīrṣu_ābhyām upacikīrṣu_ābhyaḥ
Ablativeupacikīrṣu_āyāḥ upacikīrṣu_ābhyām upacikīrṣu_ābhyaḥ
Genitiveupacikīrṣu_āyāḥ upacikīrṣu_ayoḥ upacikīrṣu_ānām
Locativeupacikīrṣu_āyām upacikīrṣu_ayoḥ upacikīrṣu_āsu

Adverb -upacikīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria