Declension table of ?upacchanditā

Deva

FeminineSingularDualPlural
Nominativeupacchanditā upacchandite upacchanditāḥ
Vocativeupacchandite upacchandite upacchanditāḥ
Accusativeupacchanditām upacchandite upacchanditāḥ
Instrumentalupacchanditayā upacchanditābhyām upacchanditābhiḥ
Dativeupacchanditāyai upacchanditābhyām upacchanditābhyaḥ
Ablativeupacchanditāyāḥ upacchanditābhyām upacchanditābhyaḥ
Genitiveupacchanditāyāḥ upacchanditayoḥ upacchanditānām
Locativeupacchanditāyām upacchanditayoḥ upacchanditāsu

Adverb -upacchanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria