Declension table of ?upacchandita

Deva

NeuterSingularDualPlural
Nominativeupacchanditam upacchandite upacchanditāni
Vocativeupacchandita upacchandite upacchanditāni
Accusativeupacchanditam upacchandite upacchanditāni
Instrumentalupacchanditena upacchanditābhyām upacchanditaiḥ
Dativeupacchanditāya upacchanditābhyām upacchanditebhyaḥ
Ablativeupacchanditāt upacchanditābhyām upacchanditebhyaḥ
Genitiveupacchanditasya upacchanditayoḥ upacchanditānām
Locativeupacchandite upacchanditayoḥ upacchanditeṣu

Compound upacchandita -

Adverb -upacchanditam -upacchanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria