Declension table of ?upacchandita

Deva

MasculineSingularDualPlural
Nominativeupacchanditaḥ upacchanditau upacchanditāḥ
Vocativeupacchandita upacchanditau upacchanditāḥ
Accusativeupacchanditam upacchanditau upacchanditān
Instrumentalupacchanditena upacchanditābhyām upacchanditaiḥ upacchanditebhiḥ
Dativeupacchanditāya upacchanditābhyām upacchanditebhyaḥ
Ablativeupacchanditāt upacchanditābhyām upacchanditebhyaḥ
Genitiveupacchanditasya upacchanditayoḥ upacchanditānām
Locativeupacchandite upacchanditayoḥ upacchanditeṣu

Compound upacchandita -

Adverb -upacchanditam -upacchanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria