Declension table of ?upacchandana

Deva

NeuterSingularDualPlural
Nominativeupacchandanam upacchandane upacchandanāni
Vocativeupacchandana upacchandane upacchandanāni
Accusativeupacchandanam upacchandane upacchandanāni
Instrumentalupacchandanena upacchandanābhyām upacchandanaiḥ
Dativeupacchandanāya upacchandanābhyām upacchandanebhyaḥ
Ablativeupacchandanāt upacchandanābhyām upacchandanebhyaḥ
Genitiveupacchandanasya upacchandanayoḥ upacchandanānām
Locativeupacchandane upacchandanayoḥ upacchandaneṣu

Compound upacchandana -

Adverb -upacchandanam -upacchandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria