Declension table of ?upacaraṇīya

Deva

MasculineSingularDualPlural
Nominativeupacaraṇīyaḥ upacaraṇīyau upacaraṇīyāḥ
Vocativeupacaraṇīya upacaraṇīyau upacaraṇīyāḥ
Accusativeupacaraṇīyam upacaraṇīyau upacaraṇīyān
Instrumentalupacaraṇīyena upacaraṇīyābhyām upacaraṇīyaiḥ upacaraṇīyebhiḥ
Dativeupacaraṇīyāya upacaraṇīyābhyām upacaraṇīyebhyaḥ
Ablativeupacaraṇīyāt upacaraṇīyābhyām upacaraṇīyebhyaḥ
Genitiveupacaraṇīyasya upacaraṇīyayoḥ upacaraṇīyānām
Locativeupacaraṇīye upacaraṇīyayoḥ upacaraṇīyeṣu

Compound upacaraṇīya -

Adverb -upacaraṇīyam -upacaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria