Declension table of ?upacārumat

Deva

MasculineSingularDualPlural
Nominativeupacārumān upacārumantau upacārumantaḥ
Vocativeupacāruman upacārumantau upacārumantaḥ
Accusativeupacārumantam upacārumantau upacārumataḥ
Instrumentalupacārumatā upacārumadbhyām upacārumadbhiḥ
Dativeupacārumate upacārumadbhyām upacārumadbhyaḥ
Ablativeupacārumataḥ upacārumadbhyām upacārumadbhyaḥ
Genitiveupacārumataḥ upacārumatoḥ upacārumatām
Locativeupacārumati upacārumatoḥ upacārumatsu

Compound upacārumat -

Adverb -upacārumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria