Declension table of ?upacāraparibhraṣṭā

Deva

FeminineSingularDualPlural
Nominativeupacāraparibhraṣṭā upacāraparibhraṣṭe upacāraparibhraṣṭāḥ
Vocativeupacāraparibhraṣṭe upacāraparibhraṣṭe upacāraparibhraṣṭāḥ
Accusativeupacāraparibhraṣṭām upacāraparibhraṣṭe upacāraparibhraṣṭāḥ
Instrumentalupacāraparibhraṣṭayā upacāraparibhraṣṭābhyām upacāraparibhraṣṭābhiḥ
Dativeupacāraparibhraṣṭāyai upacāraparibhraṣṭābhyām upacāraparibhraṣṭābhyaḥ
Ablativeupacāraparibhraṣṭāyāḥ upacāraparibhraṣṭābhyām upacāraparibhraṣṭābhyaḥ
Genitiveupacāraparibhraṣṭāyāḥ upacāraparibhraṣṭayoḥ upacāraparibhraṣṭānām
Locativeupacāraparibhraṣṭāyām upacāraparibhraṣṭayoḥ upacāraparibhraṣṭāsu

Adverb -upacāraparibhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria