Declension table of ?upacāraparibhraṣṭa

Deva

MasculineSingularDualPlural
Nominativeupacāraparibhraṣṭaḥ upacāraparibhraṣṭau upacāraparibhraṣṭāḥ
Vocativeupacāraparibhraṣṭa upacāraparibhraṣṭau upacāraparibhraṣṭāḥ
Accusativeupacāraparibhraṣṭam upacāraparibhraṣṭau upacāraparibhraṣṭān
Instrumentalupacāraparibhraṣṭena upacāraparibhraṣṭābhyām upacāraparibhraṣṭaiḥ upacāraparibhraṣṭebhiḥ
Dativeupacāraparibhraṣṭāya upacāraparibhraṣṭābhyām upacāraparibhraṣṭebhyaḥ
Ablativeupacāraparibhraṣṭāt upacāraparibhraṣṭābhyām upacāraparibhraṣṭebhyaḥ
Genitiveupacāraparibhraṣṭasya upacāraparibhraṣṭayoḥ upacāraparibhraṣṭānām
Locativeupacāraparibhraṣṭe upacāraparibhraṣṭayoḥ upacāraparibhraṣṭeṣu

Compound upacāraparibhraṣṭa -

Adverb -upacāraparibhraṣṭam -upacāraparibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria