Declension table of ?upacārakarman

Deva

NeuterSingularDualPlural
Nominativeupacārakarma upacārakarmaṇī upacārakarmāṇi
Vocativeupacārakarman upacārakarma upacārakarmaṇī upacārakarmāṇi
Accusativeupacārakarma upacārakarmaṇī upacārakarmāṇi
Instrumentalupacārakarmaṇā upacārakarmabhyām upacārakarmabhiḥ
Dativeupacārakarmaṇe upacārakarmabhyām upacārakarmabhyaḥ
Ablativeupacārakarmaṇaḥ upacārakarmabhyām upacārakarmabhyaḥ
Genitiveupacārakarmaṇaḥ upacārakarmaṇoḥ upacārakarmaṇām
Locativeupacārakarmaṇi upacārakarmaṇoḥ upacārakarmasu

Compound upacārakarma -

Adverb -upacārakarma -upacārakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria