Declension table of ?upacāraka

Deva

MasculineSingularDualPlural
Nominativeupacārakaḥ upacārakau upacārakāḥ
Vocativeupacāraka upacārakau upacārakāḥ
Accusativeupacārakam upacārakau upacārakān
Instrumentalupacārakeṇa upacārakābhyām upacārakaiḥ upacārakebhiḥ
Dativeupacārakāya upacārakābhyām upacārakebhyaḥ
Ablativeupacārakāt upacārakābhyām upacārakebhyaḥ
Genitiveupacārakasya upacārakayoḥ upacārakāṇām
Locativeupacārake upacārakayoḥ upacārakeṣu

Compound upacāraka -

Adverb -upacārakam -upacārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria