Declension table of ?upabhukti

Deva

FeminineSingularDualPlural
Nominativeupabhuktiḥ upabhuktī upabhuktayaḥ
Vocativeupabhukte upabhuktī upabhuktayaḥ
Accusativeupabhuktim upabhuktī upabhuktīḥ
Instrumentalupabhuktyā upabhuktibhyām upabhuktibhiḥ
Dativeupabhuktyai upabhuktaye upabhuktibhyām upabhuktibhyaḥ
Ablativeupabhuktyāḥ upabhukteḥ upabhuktibhyām upabhuktibhyaḥ
Genitiveupabhuktyāḥ upabhukteḥ upabhuktyoḥ upabhuktīnām
Locativeupabhuktyām upabhuktau upabhuktyoḥ upabhuktiṣu

Compound upabhukti -

Adverb -upabhukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria