Declension table of ?upabhukta

Deva

MasculineSingularDualPlural
Nominativeupabhuktaḥ upabhuktau upabhuktāḥ
Vocativeupabhukta upabhuktau upabhuktāḥ
Accusativeupabhuktam upabhuktau upabhuktān
Instrumentalupabhuktena upabhuktābhyām upabhuktaiḥ upabhuktebhiḥ
Dativeupabhuktāya upabhuktābhyām upabhuktebhyaḥ
Ablativeupabhuktāt upabhuktābhyām upabhuktebhyaḥ
Genitiveupabhuktasya upabhuktayoḥ upabhuktānām
Locativeupabhukte upabhuktayoḥ upabhukteṣu

Compound upabhukta -

Adverb -upabhuktam -upabhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria