Declension table of ?upabhrita

Deva

NeuterSingularDualPlural
Nominativeupabhritam upabhrite upabhritāni
Vocativeupabhrita upabhrite upabhritāni
Accusativeupabhritam upabhrite upabhritāni
Instrumentalupabhritena upabhritābhyām upabhritaiḥ
Dativeupabhritāya upabhritābhyām upabhritebhyaḥ
Ablativeupabhritāt upabhritābhyām upabhritebhyaḥ
Genitiveupabhritasya upabhritayoḥ upabhritānām
Locativeupabhrite upabhritayoḥ upabhriteṣu

Compound upabhrita -

Adverb -upabhritam -upabhritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria