Declension table of ?upabhoktṛ

Deva

NeuterSingularDualPlural
Nominativeupabhoktṛ upabhoktṛṇī upabhoktṝṇi
Vocativeupabhoktṛ upabhoktṛṇī upabhoktṝṇi
Accusativeupabhoktṛ upabhoktṛṇī upabhoktṝṇi
Instrumentalupabhoktṛṇā upabhoktṛbhyām upabhoktṛbhiḥ
Dativeupabhoktṛṇe upabhoktṛbhyām upabhoktṛbhyaḥ
Ablativeupabhoktṛṇaḥ upabhoktṛbhyām upabhoktṛbhyaḥ
Genitiveupabhoktṛṇaḥ upabhoktṛṇoḥ upabhoktṝṇām
Locativeupabhoktṛṇi upabhoktṛṇoḥ upabhoktṛṣu

Compound upabhoktṛ -

Adverb -upabhoktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria