Declension table of ?upabhojya

Deva

NeuterSingularDualPlural
Nominativeupabhojyam upabhojye upabhojyāni
Vocativeupabhojya upabhojye upabhojyāni
Accusativeupabhojyam upabhojye upabhojyāni
Instrumentalupabhojyena upabhojyābhyām upabhojyaiḥ
Dativeupabhojyāya upabhojyābhyām upabhojyebhyaḥ
Ablativeupabhojyāt upabhojyābhyām upabhojyebhyaḥ
Genitiveupabhojyasya upabhojyayoḥ upabhojyānām
Locativeupabhojye upabhojyayoḥ upabhojyeṣu

Compound upabhojya -

Adverb -upabhojyam -upabhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria