Declension table of ?upabhojya

Deva

MasculineSingularDualPlural
Nominativeupabhojyaḥ upabhojyau upabhojyāḥ
Vocativeupabhojya upabhojyau upabhojyāḥ
Accusativeupabhojyam upabhojyau upabhojyān
Instrumentalupabhojyena upabhojyābhyām upabhojyaiḥ upabhojyebhiḥ
Dativeupabhojyāya upabhojyābhyām upabhojyebhyaḥ
Ablativeupabhojyāt upabhojyābhyām upabhojyebhyaḥ
Genitiveupabhojyasya upabhojyayoḥ upabhojyānām
Locativeupabhojye upabhojyayoḥ upabhojyeṣu

Compound upabhojya -

Adverb -upabhojyam -upabhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria