Declension table of ?upabhogin

Deva

NeuterSingularDualPlural
Nominativeupabhogi upabhoginī upabhogīni
Vocativeupabhogin upabhogi upabhoginī upabhogīni
Accusativeupabhogi upabhoginī upabhogīni
Instrumentalupabhoginā upabhogibhyām upabhogibhiḥ
Dativeupabhogine upabhogibhyām upabhogibhyaḥ
Ablativeupabhoginaḥ upabhogibhyām upabhogibhyaḥ
Genitiveupabhoginaḥ upabhoginoḥ upabhoginām
Locativeupabhogini upabhoginoḥ upabhogiṣu

Compound upabhogi -

Adverb -upabhogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria