Declension table of ?upabhogakṣamā

Deva

FeminineSingularDualPlural
Nominativeupabhogakṣamā upabhogakṣame upabhogakṣamāḥ
Vocativeupabhogakṣame upabhogakṣame upabhogakṣamāḥ
Accusativeupabhogakṣamām upabhogakṣame upabhogakṣamāḥ
Instrumentalupabhogakṣamayā upabhogakṣamābhyām upabhogakṣamābhiḥ
Dativeupabhogakṣamāyai upabhogakṣamābhyām upabhogakṣamābhyaḥ
Ablativeupabhogakṣamāyāḥ upabhogakṣamābhyām upabhogakṣamābhyaḥ
Genitiveupabhogakṣamāyāḥ upabhogakṣamayoḥ upabhogakṣamāṇām
Locativeupabhogakṣamāyām upabhogakṣamayoḥ upabhogakṣamāsu

Adverb -upabhogakṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria