Declension table of ?upabhogakṣama

Deva

MasculineSingularDualPlural
Nominativeupabhogakṣamaḥ upabhogakṣamau upabhogakṣamāḥ
Vocativeupabhogakṣama upabhogakṣamau upabhogakṣamāḥ
Accusativeupabhogakṣamam upabhogakṣamau upabhogakṣamān
Instrumentalupabhogakṣameṇa upabhogakṣamābhyām upabhogakṣamaiḥ upabhogakṣamebhiḥ
Dativeupabhogakṣamāya upabhogakṣamābhyām upabhogakṣamebhyaḥ
Ablativeupabhogakṣamāt upabhogakṣamābhyām upabhogakṣamebhyaḥ
Genitiveupabhogakṣamasya upabhogakṣamayoḥ upabhogakṣamāṇām
Locativeupabhogakṣame upabhogakṣamayoḥ upabhogakṣameṣu

Compound upabhogakṣama -

Adverb -upabhogakṣamam -upabhogakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria