Declension table of ?upabheda

Deva

MasculineSingularDualPlural
Nominativeupabhedaḥ upabhedau upabhedāḥ
Vocativeupabheda upabhedau upabhedāḥ
Accusativeupabhedam upabhedau upabhedān
Instrumentalupabhedena upabhedābhyām upabhedaiḥ upabhedebhiḥ
Dativeupabhedāya upabhedābhyām upabhedebhyaḥ
Ablativeupabhedāt upabhedābhyām upabhedebhyaḥ
Genitiveupabhedasya upabhedayoḥ upabhedānām
Locativeupabhede upabhedayoḥ upabhedeṣu

Compound upabheda -

Adverb -upabhedam -upabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria