Declension table of ?upabhakṣita

Deva

NeuterSingularDualPlural
Nominativeupabhakṣitam upabhakṣite upabhakṣitāni
Vocativeupabhakṣita upabhakṣite upabhakṣitāni
Accusativeupabhakṣitam upabhakṣite upabhakṣitāni
Instrumentalupabhakṣitena upabhakṣitābhyām upabhakṣitaiḥ
Dativeupabhakṣitāya upabhakṣitābhyām upabhakṣitebhyaḥ
Ablativeupabhakṣitāt upabhakṣitābhyām upabhakṣitebhyaḥ
Genitiveupabhakṣitasya upabhakṣitayoḥ upabhakṣitānām
Locativeupabhakṣite upabhakṣitayoḥ upabhakṣiteṣu

Compound upabhakṣita -

Adverb -upabhakṣitam -upabhakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria