Declension table of ?upabhāṣā

Deva

FeminineSingularDualPlural
Nominativeupabhāṣā upabhāṣe upabhāṣāḥ
Vocativeupabhāṣe upabhāṣe upabhāṣāḥ
Accusativeupabhāṣām upabhāṣe upabhāṣāḥ
Instrumentalupabhāṣayā upabhāṣābhyām upabhāṣābhiḥ
Dativeupabhāṣāyai upabhāṣābhyām upabhāṣābhyaḥ
Ablativeupabhāṣāyāḥ upabhāṣābhyām upabhāṣābhyaḥ
Genitiveupabhāṣāyāḥ upabhāṣayoḥ upabhāṣāṇām
Locativeupabhāṣāyām upabhāṣayoḥ upabhāṣāsu

Adverb -upabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria