Declension table of ?upabhṛtopaśama

Deva

NeuterSingularDualPlural
Nominativeupabhṛtopaśamam upabhṛtopaśame upabhṛtopaśamāni
Vocativeupabhṛtopaśama upabhṛtopaśame upabhṛtopaśamāni
Accusativeupabhṛtopaśamam upabhṛtopaśame upabhṛtopaśamāni
Instrumentalupabhṛtopaśamena upabhṛtopaśamābhyām upabhṛtopaśamaiḥ
Dativeupabhṛtopaśamāya upabhṛtopaśamābhyām upabhṛtopaśamebhyaḥ
Ablativeupabhṛtopaśamāt upabhṛtopaśamābhyām upabhṛtopaśamebhyaḥ
Genitiveupabhṛtopaśamasya upabhṛtopaśamayoḥ upabhṛtopaśamānām
Locativeupabhṛtopaśame upabhṛtopaśamayoḥ upabhṛtopaśameṣu

Compound upabhṛtopaśama -

Adverb -upabhṛtopaśamam -upabhṛtopaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria