Declension table of ?upabdimat

Deva

NeuterSingularDualPlural
Nominativeupabdimat upabdimantī upabdimatī upabdimanti
Vocativeupabdimat upabdimantī upabdimatī upabdimanti
Accusativeupabdimat upabdimantī upabdimatī upabdimanti
Instrumentalupabdimatā upabdimadbhyām upabdimadbhiḥ
Dativeupabdimate upabdimadbhyām upabdimadbhyaḥ
Ablativeupabdimataḥ upabdimadbhyām upabdimadbhyaḥ
Genitiveupabdimataḥ upabdimatoḥ upabdimatām
Locativeupabdimati upabdimatoḥ upabdimatsu

Adverb -upabdimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria