Declension table of ?upabandha

Deva

MasculineSingularDualPlural
Nominativeupabandhaḥ upabandhau upabandhāḥ
Vocativeupabandha upabandhau upabandhāḥ
Accusativeupabandham upabandhau upabandhān
Instrumentalupabandhena upabandhābhyām upabandhaiḥ upabandhebhiḥ
Dativeupabandhāya upabandhābhyām upabandhebhyaḥ
Ablativeupabandhāt upabandhābhyām upabandhebhyaḥ
Genitiveupabandhasya upabandhayoḥ upabandhānām
Locativeupabandhe upabandhayoḥ upabandheṣu

Compound upabandha -

Adverb -upabandham -upabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria