Declension table of ?upabaddha

Deva

NeuterSingularDualPlural
Nominativeupabaddham upabaddhe upabaddhāni
Vocativeupabaddha upabaddhe upabaddhāni
Accusativeupabaddham upabaddhe upabaddhāni
Instrumentalupabaddhena upabaddhābhyām upabaddhaiḥ
Dativeupabaddhāya upabaddhābhyām upabaddhebhyaḥ
Ablativeupabaddhāt upabaddhābhyām upabaddhebhyaḥ
Genitiveupabaddhasya upabaddhayoḥ upabaddhānām
Locativeupabaddhe upabaddhayoḥ upabaddheṣu

Compound upabaddha -

Adverb -upabaddham -upabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria