Declension table of ?upāśliṣṭā

Deva

FeminineSingularDualPlural
Nominativeupāśliṣṭā upāśliṣṭe upāśliṣṭāḥ
Vocativeupāśliṣṭe upāśliṣṭe upāśliṣṭāḥ
Accusativeupāśliṣṭām upāśliṣṭe upāśliṣṭāḥ
Instrumentalupāśliṣṭayā upāśliṣṭābhyām upāśliṣṭābhiḥ
Dativeupāśliṣṭāyai upāśliṣṭābhyām upāśliṣṭābhyaḥ
Ablativeupāśliṣṭāyāḥ upāśliṣṭābhyām upāśliṣṭābhyaḥ
Genitiveupāśliṣṭāyāḥ upāśliṣṭayoḥ upāśliṣṭānām
Locativeupāśliṣṭāyām upāśliṣṭayoḥ upāśliṣṭāsu

Adverb -upāśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria