Declension table of ?upāśliṣṭa

Deva

NeuterSingularDualPlural
Nominativeupāśliṣṭam upāśliṣṭe upāśliṣṭāni
Vocativeupāśliṣṭa upāśliṣṭe upāśliṣṭāni
Accusativeupāśliṣṭam upāśliṣṭe upāśliṣṭāni
Instrumentalupāśliṣṭena upāśliṣṭābhyām upāśliṣṭaiḥ
Dativeupāśliṣṭāya upāśliṣṭābhyām upāśliṣṭebhyaḥ
Ablativeupāśliṣṭāt upāśliṣṭābhyām upāśliṣṭebhyaḥ
Genitiveupāśliṣṭasya upāśliṣṭayoḥ upāśliṣṭānām
Locativeupāśliṣṭe upāśliṣṭayoḥ upāśliṣṭeṣu

Compound upāśliṣṭa -

Adverb -upāśliṣṭam -upāśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria