Declension table of ?upāyavat

Deva

NeuterSingularDualPlural
Nominativeupāyavat upāyavantī upāyavatī upāyavanti
Vocativeupāyavat upāyavantī upāyavatī upāyavanti
Accusativeupāyavat upāyavantī upāyavatī upāyavanti
Instrumentalupāyavatā upāyavadbhyām upāyavadbhiḥ
Dativeupāyavate upāyavadbhyām upāyavadbhyaḥ
Ablativeupāyavataḥ upāyavadbhyām upāyavadbhyaḥ
Genitiveupāyavataḥ upāyavatoḥ upāyavatām
Locativeupāyavati upāyavatoḥ upāyavatsu

Adverb -upāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria