Declension table of ?upāyavat

Deva

MasculineSingularDualPlural
Nominativeupāyavān upāyavantau upāyavantaḥ
Vocativeupāyavan upāyavantau upāyavantaḥ
Accusativeupāyavantam upāyavantau upāyavataḥ
Instrumentalupāyavatā upāyavadbhyām upāyavadbhiḥ
Dativeupāyavate upāyavadbhyām upāyavadbhyaḥ
Ablativeupāyavataḥ upāyavadbhyām upāyavadbhyaḥ
Genitiveupāyavataḥ upāyavatoḥ upāyavatām
Locativeupāyavati upāyavatoḥ upāyavatsu

Compound upāyavat -

Adverb -upāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria