Declension table of ?upāyatva

Deva

NeuterSingularDualPlural
Nominativeupāyatvam upāyatve upāyatvāni
Vocativeupāyatva upāyatve upāyatvāni
Accusativeupāyatvam upāyatve upāyatvāni
Instrumentalupāyatvena upāyatvābhyām upāyatvaiḥ
Dativeupāyatvāya upāyatvābhyām upāyatvebhyaḥ
Ablativeupāyatvāt upāyatvābhyām upāyatvebhyaḥ
Genitiveupāyatvasya upāyatvayoḥ upāyatvānām
Locativeupāyatve upāyatvayoḥ upāyatveṣu

Compound upāyatva -

Adverb -upāyatvam -upāyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria