Declension table of ?upāyajña

Deva

NeuterSingularDualPlural
Nominativeupāyajñam upāyajñe upāyajñāni
Vocativeupāyajña upāyajñe upāyajñāni
Accusativeupāyajñam upāyajñe upāyajñāni
Instrumentalupāyajñena upāyajñābhyām upāyajñaiḥ
Dativeupāyajñāya upāyajñābhyām upāyajñebhyaḥ
Ablativeupāyajñāt upāyajñābhyām upāyajñebhyaḥ
Genitiveupāyajñasya upāyajñayoḥ upāyajñānām
Locativeupāyajñe upāyajñayoḥ upāyajñeṣu

Compound upāyajña -

Adverb -upāyajñam -upāyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria