Declension table of ?upāyajña

Deva

MasculineSingularDualPlural
Nominativeupāyajñaḥ upāyajñau upāyajñāḥ
Vocativeupāyajña upāyajñau upāyajñāḥ
Accusativeupāyajñam upāyajñau upāyajñān
Instrumentalupāyajñena upāyajñābhyām upāyajñaiḥ upāyajñebhiḥ
Dativeupāyajñāya upāyajñābhyām upāyajñebhyaḥ
Ablativeupāyajñāt upāyajñābhyām upāyajñebhyaḥ
Genitiveupāyajñasya upāyajñayoḥ upāyajñānām
Locativeupāyajñe upāyajñayoḥ upāyajñeṣu

Compound upāyajña -

Adverb -upāyajñam -upāyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria