Declension table of ?upāyacatuṣṭaya

Deva

NeuterSingularDualPlural
Nominativeupāyacatuṣṭayam upāyacatuṣṭaye upāyacatuṣṭayāni
Vocativeupāyacatuṣṭaya upāyacatuṣṭaye upāyacatuṣṭayāni
Accusativeupāyacatuṣṭayam upāyacatuṣṭaye upāyacatuṣṭayāni
Instrumentalupāyacatuṣṭayena upāyacatuṣṭayābhyām upāyacatuṣṭayaiḥ
Dativeupāyacatuṣṭayāya upāyacatuṣṭayābhyām upāyacatuṣṭayebhyaḥ
Ablativeupāyacatuṣṭayāt upāyacatuṣṭayābhyām upāyacatuṣṭayebhyaḥ
Genitiveupāyacatuṣṭayasya upāyacatuṣṭayayoḥ upāyacatuṣṭayānām
Locativeupāyacatuṣṭaye upāyacatuṣṭayayoḥ upāyacatuṣṭayeṣu

Compound upāyacatuṣṭaya -

Adverb -upāyacatuṣṭayam -upāyacatuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria