Declension table of ?upāyākṣepa

Deva

MasculineSingularDualPlural
Nominativeupāyākṣepaḥ upāyākṣepau upāyākṣepāḥ
Vocativeupāyākṣepa upāyākṣepau upāyākṣepāḥ
Accusativeupāyākṣepam upāyākṣepau upāyākṣepān
Instrumentalupāyākṣepeṇa upāyākṣepābhyām upāyākṣepaiḥ upāyākṣepebhiḥ
Dativeupāyākṣepāya upāyākṣepābhyām upāyākṣepebhyaḥ
Ablativeupāyākṣepāt upāyākṣepābhyām upāyākṣepebhyaḥ
Genitiveupāyākṣepasya upāyākṣepayoḥ upāyākṣepāṇām
Locativeupāyākṣepe upāyākṣepayoḥ upāyākṣepeṣu

Compound upāyākṣepa -

Adverb -upāyākṣepam -upāyākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria