Declension table of ?upāvasāyinī

Deva

FeminineSingularDualPlural
Nominativeupāvasāyinī upāvasāyinyau upāvasāyinyaḥ
Vocativeupāvasāyini upāvasāyinyau upāvasāyinyaḥ
Accusativeupāvasāyinīm upāvasāyinyau upāvasāyinīḥ
Instrumentalupāvasāyinyā upāvasāyinībhyām upāvasāyinībhiḥ
Dativeupāvasāyinyai upāvasāyinībhyām upāvasāyinībhyaḥ
Ablativeupāvasāyinyāḥ upāvasāyinībhyām upāvasāyinībhyaḥ
Genitiveupāvasāyinyāḥ upāvasāyinyoḥ upāvasāyinīnām
Locativeupāvasāyinyām upāvasāyinyoḥ upāvasāyinīṣu

Compound upāvasāyini - upāvasāyinī -

Adverb -upāvasāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria